वांछित मन्त्र चुनें

प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द्येन॒ त्वाब॑ध्नात्सवि॒ता सु॒शेव॑: । ऋ॒तस्य॒ योनौ॑ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या॑ दधामि ॥

अंग्रेज़ी लिप्यंतरण

pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ | ṛtasya yonau sukṛtasya loke riṣṭāṁ tvā saha patyā dadhāmi ||

पद पाठ

प्र । त्वा॒ । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । येन॑ । त्वा॒ । अब॑ध्नात् । स॒वि॒ता । सु॒ऽशेवः॑ । ऋ॒तस्य॑ । योनौ॑ । सु॒ऽकृ॒तस्य॑ । लो॒के । अरि॑ष्टाम् । त्वा॒ । स॒ह । पत्या॑ । द॒धा॒मि॒ ॥ १०.८५.२४

ऋग्वेद » मण्डल:10» सूक्त:85» मन्त्र:24 | अष्टक:8» अध्याय:3» वर्ग:24» मन्त्र:4 | मण्डल:10» अनुवाक:7» मन्त्र:24


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (त्वा) हे वधू ! तुझे (वरुणस्य पाशात् प्र मुञ्चामि) अपने नियम में घेरनेवाले-चलानेवाले परमात्मा के पाश-पारिवारिक स्नेहबन्धन से मैं पुरोहित मुक्त करता हूँ (येन त्वा) जिस स्नेहपाश के द्वारा तुझे (सविता सुशेवः) उत्पन्न करनेवाला पितृवंश उत्तमसुख देनेवाला (अबध्नात्) बाँधता है (ऋतस्य योनौ) यज्ञानुष्ठान में (सुकृतस्य लोके) शुभकर्म के स्थान गृहस्थाश्रम में (त्वा पत्या सह) तुझे पति के साथ (अरिष्टां दधामि) पीड़ारहित स्थिर करता हूँ ॥२४॥
भावार्थभाषाः - विवाहसंस्कार हो जाने पर वधू को पितृवंश का स्थायी स्नेह-बन्धन त्यागना होता है। शुभकर्मों के करने के लिए पतिगृह है, उसे अच्छा बनाना चाहिए ॥२४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (त्वा) हे वधू ! त्वां (वरुणस्य पाशात् प्रमुञ्चामि) स्वनियमे वरयितुः परमात्मनः पाशात् स्नेहपाशात् प्रमुक्तां करोमि पुरोहितोऽहं (येन त्वा सविता सुशेवः-अबध्नात्) येन स्नेहपाशेन त्वामुत्पादयिता जनकः पितृवंशः सुसुखप्रदो बध्नाति (ऋतस्य योनौ) यज्ञे यज्ञानुष्ठाने “यज्ञो वा ऋतस्य योनिः” [श० १।३।४।१६] (सुकृतस्य लोके) शुभकर्मणः स्थाने गृहस्थाश्रमे (त्वा पत्या सह-अरिष्टां दधामि) त्वां पत्या सह हिंसारहितां संस्थापयामि ॥२४॥